वांछित मन्त्र चुनें

स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता। अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बन्ध॑नी ॥९॥

अंग्रेज़ी लिप्यंतरण

samudram āsām ava tasthe agrimā na riṣyati savanaṁ yasminn āyatā | atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī ||

पद पाठ

स॒मु॒द्रम्। आ॒सा॒म्। अव॑। त॒स्थे॒। अ॒ग्रि॒मा। न। रि॒ष्य॒ति॒। सव॑नम्। यस्मि॑न्। आऽय॑ता। अत्र॑। न। हार्दि॑। क्र॒व॒णस्य॑। रे॒ज॒ते॒। यत्र॑। म॒तिः। वि॒द्यते॑। पू॒त॒ऽबन्ध॑नी ॥९॥

ऋग्वेद » मण्डल:5» सूक्त:44» मन्त्र:9 | अष्टक:4» अध्याय:2» वर्ग:24» मन्त्र:4 | मण्डल:5» अनुवाक:3» मन्त्र:9


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे विद्वन् ! (यस्मिन्) जिसमें (अग्रिमा) अतिश्रेष्ठ (सवनम्) ऐश्वर्य्य का (न) नहीं (रिष्यति) नाश करता है और (आसाम्) इन प्रजाओं के बीच (समुद्रम्) अन्तिरक्ष को (अव, तस्थे) स्थित होता है और (यत्रा) जहाँ (आयता) बहुत धनों की वृद्धि होती है और (पूतबन्धनी) पवित्र गुणों को ग्रहण करनेवाली (मतिः) बुद्धि (विद्यते) विद्यमान है (न) नहीं (अत्रा) इस में (क्रवणस्य) शब्द करनेवाले का (हार्दि) हृदयसम्बन्धी कार्य (रेजते) चलता है ॥९॥
भावार्थभाषाः - जो प्रजाओं के मध्य में अन्तरिक्ष के सदृश सुखरूपी अवकाश देनेवाले और नहीं हिंसा करनेवाले बुद्धिमान् उपदेशक विद्यमान हैं, वे ही सुखयुक्त होते हैं ॥९॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

हे विद्वन् ! यस्मिन्नग्रिमा सवनं च न रिष्यत्यासां समुद्रमव तस्थे यत्रायता धनानि वर्धन्ते पूतबन्धनी मतिश्च विद्यते नात्रा क्रवणस्य हार्दि रेजते ॥९॥

पदार्थान्वयभाषाः - (समुद्रम्) अन्तरिक्षम् (आसाम्) प्रज्ञानाम् (अव) (तस्थे) अवतिष्ठते (अग्रिमा) अतिश्रेष्ठः (न) निषेधे (रिष्यति) हिनस्ति (सवनम्) ऐश्वर्य्यम् (यस्मिन्) (आयता) विस्तृतानि (अत्रा) अत्र ऋचि तुनुघेति दीर्घः। (न) निषेधे (हार्दि) हृदयस्येदम् (क्रवणस्य) शब्दकर्त्तुः (रेजते) चलति (यत्रा) अत्रापि ऋचि तुनुघेति दीर्घः। (मतिः) प्रज्ञा (विद्यते) (पूतबन्धनी) या पूतान् पवित्रान् गुणान् बध्नाति गृह्णाति सा ॥९॥
भावार्थभाषाः - ये प्रजानां मध्येऽन्तरिक्षमिव सुखाऽवकाशदा अहिंस्रा धीमन्त उपदेशका विद्यन्ते त एव सुखयुक्ता भवन्ति ॥९॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - प्रजेमध्ये अंतरिक्षाप्रमाणे सुख देणारे, अहिंसक, बुद्धिमान, उपदेशक विद्यमान असतात तेच सदैव सुखी असतात. ॥ ९ ॥